Ancient Knowledge

Thursday, June 14, 2007

Sampurna Vandemataram in Devnagri


सुजलां सुफलां मलयजशीतलाम्

सस्य श्यामलां मातरंम् .

शुभ्र ज्योत्सनाम् पुलकित यामिनीम्

फुल्ल कुसुमित द्रुमदलशोभिनीम्,

सुहासिनीं सुमधुर भाषिणीम् .

सुखदां वरदां मातरम् ॥



सप्त कोटि कण्ठ कलकल निनाद कराले

द्विसप्त कोटि भुजैर्ध्रत खरकरवाले

के बोले मा तुमी अबले

बहुबल धारिणीम् नमामि तारिणीम्

रिपुदलवारिणीम् मातरम् ॥



तुमि विद्या तुमि धर्म, तुमि ह्रदि तुमि मर्म

त्वं हि प्राणाः शरीरे

बाहुते तुमि मा शक्ति,

हृदये तुमि मा भक्ति,

तोमारै प्रतिमा गडि मन्दिरे-मन्दिरे ॥



त्वं हि दुर्गा दशप्रहरणधारिणी

कमला कमलदल विहारिणी

वाणी विद्यादायिनी, नमामि त्वाम्

नमामि कमलां अमलां अतुलाम्

सुजलां सुफलां मातरम् ॥



श्यामलां सरलां सुस्मितां भूषिताम्

धरणीं भरणीं मातरम् ॥



1 comment:

Vidya said...

This is an excellent thing tht u have uploaded..now can u just let me knw how to know the meaning of the entire song? since its in bengali, many words i dont understand. Please let me know if u have this info. I want a line to line translation in either hindi or english whichever possible. Thanks :)